Sanskrit Grammar - Nominal Inflection - A-stems

A-stems

A-stems (/ə/ or /aː/) comprise the largest class of nouns. As a rule, nouns belonging to this class, with the uninflected stem ending in short-a (/ə/), are either masculine or neuter. Nouns ending in long-A (/aː/) are almost always feminine. A-stem adjectives take the masculine and neuter in short-a (/ə/), and feminine in long-A (/aː/) in their stems. This class is so big because it also comprises the Proto-Indo-European o-stems.

Masculine (rāma-) Neuter (āsya- 'mouth') Feminine (kānta- 'beloved')
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Nominative rā́mas rā́māu rā́mās āsyàm āsyè āsyā̀ni kāntā kānte kāntās
Accusative rā́mam rā́māu rā́mān āsyàm āsyè āsyā̀ni kāntām kānte kāntās
Instrumental rā́mena rā́mābhyām rā́māis āsyèna āsyā̀bhyām āsyāìs kāntayā kāntābhyām kāntābhis
Dative rā́māya rā́mābhyām rā́mebhyas āsyā̀ya āsyā̀bhyām āsyèbhyas kāntāyai kāntābhyām kāntābhyās
Ablative rā́māt rā́mābhyām rā́mebhyas āsyā̀t āsyā̀bhyām āsyèbhyas kāntāyās kāntābhyām kāntābhyās
Genitive rā́masya rā́mayos rā́mānām āsyàsya āsyàyos āsyā̀nām kāntāyās kāntayos kāntānām
Locative rā́me rā́mayos rā́meṣu āsyè āsyàyos āsyèṣu kāntāyām kāntayos kāntāsu
Vocative rā́ma rā́mau rā́mās ā́sya āsyè āsyā̀ni kānte kānte kāntās

Read more about this topic:  Sanskrit Grammar, Nominal Inflection