Sanskrit Nouns - A-stems

A-stems

A-stems (/ə/ or /aː/) comprise the largest class of nouns. As a rule, nouns belonging to this class, with the uninflected stem ending in short-a (/ə/), are either masculine or neuter. Nouns ending in long-A (/aː/) are almost always feminine. A-stem adjectives take the masculine and neuter in short-a (/ə/), and feminine in long-A (/aː/) in their stems. This class is so big because it also comprises the Proto-Indo-European o-stems.

Masculine (kāma-) Neuter (āsya- 'mouth') Feminine (kānta- 'beloved')
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Nominative kā́mas kā́mau kā́mās āsyàm āsyè āsyā̀ni kāntā kānte kāntās
Accusative kā́mam kā́mau kā́mān āsyàm āsyè āsyā̀ni kāntām kānte kāntās
Instrumental kā́mena kā́mābhyām kā́mais āsyèna āsyā̀bhyām āsyāìs kāntayā kāntābhyām kāntābhis
Dative kā́māya kā́mābhyām kā́mebhyas āsyā̀ya āsyā̀bhyām āsyèbhyas kāntāyai kāntābhyām kāntābhyās
Ablative kā́māt kā́mābhyām kā́mebhyas āsyā̀t āsyā̀bhyām āsyèbhyas kāntāyās kāntābhyām kāntābhyās
Genitive kā́masya kā́mayos kā́mānām āsyàsya āsyàyos āsyā̀nām kāntāyās kāntayos kāntānām
Locative kā́me kā́mayos kā́meṣu āsyè āsyàyos āsyèṣu kāntāyām kāntayos kāntāsu
Vocative kā́ma kā́mau kā́mās ā́sya āsyè āsyā̀ni kānte kānte kāntās

Read more about this topic:  Sanskrit Nouns