Shani - Prayers, Chants, Rituals

Prayers, Chants, Rituals

According to legend, Shani is a devotee of Lord Shiva. According to the "Navagraha Pidahara Sthothram" of "Brahmanda Purana", the following sthothra relieves the communicant from all the ill effects of Shani:

निलाञ्जन-समाभासं रवि-पुत्रं यमाग्रजम् ।
छाया-मार्ताण्ड-संभूतं तं नमामि शनैश्चरम् ॥
nilāñjana-samābhāsaṃ ravi-putraṃ yamāgrajam,
chāyā-mārtāṇḍa-saṃbhūtaṃ taṃ namāmi śanaiścaram.

The Shanaishchara Mantra In Telugu:

నిలాంజన-సమాభాసం రవి-పుత్రం యమాగ్రజం ।
ఛాయా-మార్తాండ-సంభూతం తం నమామి శనైశ్చరం ॥

Or

सूर्य-पुत्रो दीर्घ-देहो विशालाक्षः शिव-प्रियः ।
मन्द-चारः प्रसन्नात्मा पीडां हरतु मे शनिः ॥
sūrya-putro dīrgha-deho viśālākṣaḥ śiva-priyaḥ,
manda-cāraḥ prasannātmā pīḍāṃ haratu me śaniḥ.

The Shanaishchara Mantra In Kannada:

ಸೂರ್ಯಪುತ್ರೋ-ದೀರ್ಘದೇಹೋ-ವಿಶಾಲಾಕ್ಷ: ಶಿವಪ್ರಿಯಃ
ಮಂದಚಾರಃ-ಪ್ರಸನ್ನಾತ್ಮಾ-ಹರತುಮೇ-ಶನಿ:

The Shanaishchara Mantra In Telugu:

సూర్య-పుత్రో దీర్ఘ-దేహో విశాలాక్షః శివ-ప్రియః ।
మన్ద-చారః ప్రసన్నాత్మా పీడాం హరతు మే శనిః ॥

The Shanaishchara Mantra In Tamil:

Sangadangal Theerpai Shani Bagavane
Mangalam Ponga Manam Vaitharul Vai
Sacharavindri Saaga neriyil
Icchagam Vaazha Innarul Thaa Thaa

சங்கடங்கள் தீர்ப்பாய் சனி பகவனே மங்களம் பொங்கa மனம் வைத்தருள்வாய் சச்சரவின்றி சாக நெறியில் இச்சகம் வாழ இன்னருள் தா தா

Complete Mantra (संपूर्ण शनी स्तोत्र):

ॐ निलान्जनम समाभासं रविपुत्रं यमाग्रजम।
छायामार्तंड संभूतं तं नमामि शनैश्चरम॥
ॐ शनैश्वराय नमः॥
सूर्य पुत्रो दीर्घ देहो विशालाक्षः शिवप्रियः।
मन्दचारः प्रसन्नात्मा पीडां हरतु मे शनिः॥
कोणस्थ पिंगलो ब्रभू कृष्णो रौद्रो दंतको यमः।
सौरिः शनैश्वरो मन्दः पिप्पालोद्तः संस्तुतः॥
एतानि दशनामानी प्रातः रुत्थाय य पठेतः।
शनैश्वर कृता पिडा न कदाचित भविष्यती॥
auṁ nilānjanama samābhāsaṁ raviputraṁ yamāgrajama,
chāyāmārtaṁḍa saṁbhūtaṁ taṁ namāmi śanaiścarama.
auṁ śanaiśvarāya namaḥ.
sūrya putro dīrgha deho viśālākṣaḥ śivapriyaḥ,
mandacāraḥ prasannātmā pīḍāṁ haratu me śaniḥ.
koṇastha piṁgalo brabhū kṛṣṇo raudro daṁtako yamaḥ,
sauriḥ śanaiśvaro mandaḥ pippālodtaḥ saṁstutaḥ.
etāni daśanāmānī prātaḥ rutthāya ya paṭhetaḥ,
śanaiśvara kṛtā piḍā na kadācita bhaviṣyatī.

Pronouncible Chant:

Om Neelaanjanam Samabhasam Raviputram Yamagrajam|
Chayaamartand Sambhootam Tam Namaami Shanaischaram|| (Repeat Twice)
Om Shanaischaraay Namah|| (Repeat Twice)
Surya Putro Dheergh Deho Vishaalaakshah Shivapriyaah|
Mandacharah Prasannaatma Peedam Haratu Mein Shanih|| (Repeat Twice)
KoNasth Pingalo Prabhoo KrushiNo Roudro Dantako Yamah|
Sauriah Shanaischaro Mandah Pippaalodatah Samstutah|| (Repeat Twice)
Aetaani Dashanaamaanee Pratah Ruthaay Ya Patethah|
Shanaischar Krutaa Peeda Na Kadaachit Bhavishyati|| (Repeat Twice)

According to the Vedic astrology, the bad effects of Saturn's transit may be mitigated by

Worship Mother Goddess Kali during dark moon
Worship Vishnu in the form of Lord Krishna and keep chanting 'Om Namo Narayanaya', or 'Hare Krishna Hare Krishna Krishna Krishna Hare Hare Hare Rama Hare Rama Rama Rama Hare Hare' or Sriram jayaram jayajayaram or Sriramajayam or 'Om Namo Bhagawate Vasudevaya'
Pray to Lord Hanuman (Anjaneya) in His Supreme Cosmic Form, which is the form in which he shook Shani Bhagavan off of his back and the form in which he received divine blessings and instructions from Surya, the Sun God.

A common mantra for drawing the support of Shani Bhagavan is:

Om Sham Shanaischaryaye Namah

Some devotees chant 'Om Sham Shanaischaryaye Namah' 108 times daily

A mantra for propitiating Shanaishchara:

Aum praang preeng proung sah Shanaye namah

A mantra for praying to Shanidev is:

Neelaanjan samaabhaasam raviputram yamaagrajam, Chaayaa-maartandam-sambhootam, Tam namaami Shanaishcharam

Saturn's shloka from Navagraha Sukta, according to vedic texts:

Om Shanno Devirabhishtaya Aapo Bhavantu Peetaye Shanyorbhisravantumah Shanaishcharaaya Namah

Read more about this topic:  Shani

Famous quotes containing the word rituals:

    We become male automatically because of the Y chromosome and the little magic peanut, but if we are to become men we need the help of other men—we need our fathers to model for us and then to anoint us, we need our buddies to share the coming-of-age rituals with us and to let us join the team of men, and we need myths of heroes to inspire us and to show us the way.
    Frank Pittman (20th century)