Sanskrit Nouns - I- and U-stems

I- and U-stems

i-stems
Masculine (agní- 'fire') Feminine (gáti- 'gait') Neuter (vā́ri- 'water')
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Nominative agnís agnī́ agnáyas gátis gátī gátayas vā́ri vā́riṇī vā́rīṇi
Accusative agním agnī́ agnī́n gátim gátī gátīs vā́ri vā́riṇī vā́rīṇi
Instrumental agnínā agníbhyām agníbhis gátyā gátibhyām gátibhis vā́riṇā vā́ribhyām vā́ribhis
Dative agnáye agníbhyām agníbhyas gátaye, gátyāi gátibhyām gátibhyas vā́riṇe vā́ribhyām vā́ribhyas
Ablative agnés agníbhyām agníbhyas gátes, gátyās gátibhyām gátibhyas vā́riṇas vā́ribhyām vā́ribhyas
Genitive agnés agnyós agnīnā́m gátes, gátyās gátyos gátīnām vā́riṇas vā́riṇos vā́riṇām
Locative agnāú agnyós agníṣu gátāu, gátyām gátyos gátiṣu vā́riṇi vā́riṇos vā́riṣu
Vocative ágne agnī́ agnáyas gáte gátī gátayas vā́ri, vā́re vā́riṇī vā́rīṇi
u-stems
Masculine (śátru- 'enemy') Feminine (dhenú- 'cow') Neuter (mádhu- 'honey')
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Nominative śátrus śátrū śátravas dhenús dhenū́ dhenávas mádhu mádhunī mádhūni
Accusative śátrum śátrū śátrūn dhenúm dhenū́ dhenū́s mádhu mádhunī mádhūni
Instrumental śátruṇā śátrubhyām śátrubhis dhenvā́ dhenúbhyām dhenúbhis mádhunā mádhubhyām mádhubhis
Dative śátrave śátrubhyām śátrubhyas dhenáve, dhenvāí dhenúbhyām dhenúbhyas mádhune mádhubhyām mádhubhyas
Ablative śátros śátrubhyām śátrubhyas dhenós, dhenvā́s dhenúbhyām dhenúbhyas mádhunas mádhubhyām mádhubhyas
Genitive śátros śátrvos śátrūṇām dhenós, dhenvā́s dhenvós dhenūnā́m mádhunas mádhunos mádhūnām
Locative śátrāu śátrvos śátruṣu dhenāú, dhenvā́m dhenvós dhenúṣu mádhuni mádhunos mádhuṣu
Vocative śátro śátrū śátravas dhéno dhenū́ dhenávas mádhu mádhunī mádhūni

Read more about this topic:  Sanskrit Nouns