Chakravartin - Maitrayaniya Upanishad

The Maitrayaniya Upanishad (1.5) uses the term for kings who had renounced their royal prerogatives in favour of asceticism.

अथ किमेतैर्वा परेऽन्ये महाधनुर्धराश्चक्रवर्तिनः
केचित्सुद्युम्नभूरिद्युम्नेन्द्रद्युम्नकुवलयाश्वयौवनाश्ववद्धिया
श्वाश्वपतिः शशबिन्दुर्हारिश्चन्द्रोऽम्बरीषो
ननूक्तस्वयातिर्ययातिनरण्योक्षसेनोत्थमरुत्तभरतप्रभृतयो
राजानो मिषतो बन्धुवर्गस्य महतीं श्रियं
त्यक्त्वास्माल्लोकादमुं लोकं प्रयान्ति .. ५.

IAST:
atha kimetairvā pare'nye mahādhanurdharāścakravartinaḥ
kecitsudyumnabhūridyumnendradyumnakuvalayāśvayauvanāśvavaddhiyā
śvāśvapatiḥ śaśabindurhāriścandro'mbarīṣo
nanūktasvayātiryayātinaraṇyokṣasenotthamaruttabharataprabhṛtayo
rājāno miṣato bandhuvargasya mahatīṁ śriyaṁ
tyaktvāsmāllokādamuṁ lokaṁ prayānti 5

Read more about this topic:  Chakravartin